श्लोकः
कायेन मनसा बुद्धा
केवलैरिन्द्रियैरपि।
योगिनः कर्म कुर्वन्ति सङ्गं
त्यक्त्वात्मशुद्धये।।५-११।।
सन्धि विग्रहः
कायेन मनसा बुद्ध्या केवलैः
इन्द्रियै अपि।
योगिनः कर्म कुर्वन्ति सङ्गम्
त्यक्त्वा आत्म-शुद्धये।।५-११।।
श्लोकार्थः
योगिनः आत्म-शुनद्धये कायेन, मनसा,
बुद्ध्या, केवलैः
इन्द्रियैः अपि सङ्गम् त्यक्त्वा
कर्म कुर्वन्ति।
शब्दार्थः
5.11
कायेन=with the
body मनसा=with the
mind बुद्ध्या=with the
intelligence केवलैः=purified इन्द्रियै=with the senses अपि=even योगिनः=Krishna conscious persons कर्म=actions कुर्वन्ति=they perform सङ्गम्=attachment त्यक्त्वा=giving up आत्म=of the self शुद्धये=for the purpose of purification
Meaning
5.11:
The yogis perform actions with the body, mind, intelligence, and the senses,
giving up attachment for the purification of the self.